Loading Now

|| श्रीचण्डिकाध्यानम् ||ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् .स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ..त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् .पुस्तकं चाक्षमालां च वरं चाभयकं…

“दुर्गा कवच” जिसे “देवी कवच” भी कहा जाता है, मार्कण्डेय पुराण के अंतर्गत दुर्गा सप्तशती का अत्यंत प्रभावशाली हिस्सा है।…

“सिद्ध कुंजिका स्तोत्रम्” देवी उपासना का एक अत्यंत गोपनीय, शक्तिशाली और चमत्कारी स्तोत्र है। यह स्तोत्र दुर्गा…

ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ १॥साब्रवीत् – अहं ब्रह्मस्वरूपिणी ।मत्तः प्रकृतिपुरुषात्मकं…